In the meaning of the doer (कर्त्रर्थे), the verbs in
- नन्द्यादिगण gets the प्रत्यय ल्यु
- ग्राह्यादिगण gets the प्रत्यय णिनिँ
- पचादिगण gets the प्रत्यय अच् Here, it is to be noted all धातु can get the अच् प्रत्यय due to the following sentence in the काशिका ---
अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।
अण्बाधनार्थमेव स्यात् सिध्यन्ति श्वपचादयः॥